S O U L B L I S S

Loading

Ashtavakra Gita – Chapter 6

Ashtavakra Gita

Vishnu Bapat

Write something worth reading

Or do something worth writing

-Benjamin Franklin

The higher knowledge

॥ जनक उवाच

आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-१॥

ākāśavadanantō:’haṁ ghaṭavat prākr̥taṁ jagat |
iti jñānaṁ tathaitasya na tyāgō na grahō layaḥ || 6-1||

आकाशवत् अनंतः अहम् घटवत् प्राकृतम् जगत् इति ज्ञानम् तथा एतस्य न त्यागः न ग्रहः लयः
ākāśavat anaṁtaḥ aham ghaṭavat prākr̥tam jagat iti jñānam tathā ētasya na tyāgaḥ na grahaḥ layaḥ

आकाशवत्-like space,ether अनंतः-limitless , infinite अहम्-I घटवत्-like a jar, changing world प्राकृतम्-natural, phenomenal जगत्-world इति-thus rightly said ज्ञानम्-true knowledge तथा-thus एतस्य-of this न-not त्यागः-relinquishment, renunciation न- not ग्रहः-acceptence लयः-dissolution

I am infinite like space, and this world is like a limited jar. This is Knowledge. There is nothing to be renounced nor to be accepted or merged. There is only one Atman

आकाशवत् अनंतः अहम् घटवत् प्राकृतम् जगत् इति ज्ञानम् तथा एतस्य न त्यागः न ग्रहः लयः

आकाशवत् अनंतः अहम् –I am infinite like space. I have no limitations or attributes. I am beyond time, space and objects.
घटवत् प्राकृतम् जगत् इति ज्ञानम्- The phenomenal world or universe is like jar. Just as the jar contains space which is the same as inifinte space, so the universe with its plural names and forms contains a reality called Atman.
तथा एतस्य न त्यागः न ग्रहः लयः
So there is nothing to be renounced or accepted or merged. This statement is in reply to Sage Ashtavakras instruction to merge or laya with Brahman by four methods. Laya with Brahman is possible only if there is some vestige of ignorance. Pure self is never at any time bound. So unverse reveals itself as the same substance as Brahman. All is self. When there is only one self, where is the questin of renouncing, accepting or merging with?

Ch. 6 Sh.2

महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-२॥
mahōdadhirivāhaṁ sa prapaṁcō vīcisa:’nnibhaḥ |
iti jñānaṁ tathaitasya na tyāgō na grahō layaḥ || 6-2||

महोदधि: इव अहम् सः प्रपंचः वीचिसऽन्निभः इति ज्ञानम् तथा एतस्य न त्यागः न ग्रहः लयः
महोदधि: इव अहम् सः प्रपंचः वीचिसऽन्निभः इति ज्ञानम् तथा एतस्य न त्यागः न ग्रहः लयः
mahōdadhi: iva aham saḥ prapaṁcaḥ vīcisa:’nnibhaḥ iti jñānam tathā ētasya na tyāgaḥ na grahaḥ layaḥ

महोदधि:-ocean इव-like अहम्- I am सः-that प्रपंचः-phenomenal universe वीचिसन्निभः (वीचि-wave सन्निभः-like)-like the wave इति-this ज्ञानम्-true knowledge तथा-then एतस्य-of this न-not त्यागः-relinquishment न- not ग्रहः-acceptence लयः- dissolution

I am like the ocean and the universe is like a wave. This is the true knowledge. So there is nothing to be renounced nor to be accepted or merged. There is only one Atman.

महोदधि: इव अहम्

सः प्रपंचः वीचिसऽन्निभः

इति ज्ञानम् तथा एतस्य न त्यागः न ग्रहः लयः

Ch. 6 Sh.3

अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-३॥

ahaṁ sa śuktisaṅkāśō rūpyavad viśvakalpanā |
iti jñānaṁ tathaitasya na tyāgō na grahō layaḥ || 6-3||

अहम् सः शुक्तिसङ्काशः रूप्यवत् विश्वकल्पना इति ज्ञानम् तथा एतस्य न त्यागः न ग्रहः लयः
aham saḥśuktisaṅkāśaḥ rūpyavat viśvakalpanā iti jñānam tathā ētasya na tyāgaḥ na grahaḥ layaḥ

अहम्-I सः-that शुक्तिसङ्काशः (शुक्ति- mother of pearl सङ्काशः- resembling)-like sea-shell, mother of pearl रूप्यवत्-like the silvery shine विश्वकल्पना (विश्व- world कल्पना-conception, imagination)-the illusion of the universe इति-this ज्ञानम्-true knowledge तथा-then एतस्य-of this न-not त्यागः-renunciation न-not ग्रहः-acceptence लयः-dissolution

I am like the mother-of-pearl, the universe is the illusion of siver. This I know. So no need to renounce, accept or merge with.

अहम् सः शुक्तिसङ्काशः –I am like the mother of pearl.
रूप्यवत् विश्वकल्पना इति ज्ञानम् –the world of projection is the silver
तथा एतस्य न त्यागः न ग्रहः लयः – The reality behind the silver-illusion is the pearl-oyster. Even so the reality of the universe is the Self itself.